प्रश्न 9 निम्नलिखित श्लोकों में से किन्हीं दो की व्याख्या कीजिएl

i) एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते
ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ॥

ii) यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः । हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ॥

iii) क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ।
अव्यक्ता हि गतिर्दुःखं देहव‌द्भिरवाप्यते ॥

प्रश्न 10 प्रश्न संख्या 9 में दिए गए श्लोकों में अधोरेखित तीन पदों की संधि, क्रियारूप, विभक्ति तथा कारक आदि बताएं ।

i) एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते।

संधि - सतत + युक्ता
क्रिया रूप - पर्युपासते (परि + उपासते)
विभक्ति - ये (प्रथम पुरुष एकवचन), त्वां (तृतीय पुरुष एकवचन)
कारक - कर्म कारक (त्वां पर्युपासते)

ii) यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः।
संधि - यस्मात् + न (नो) + उद्विजते
क्रिया रूप - उद्विजते
विभक्ति - यः (चतुर्थ पुरुष एकवचन), लोको (प्रथम पुरुष एकवचन), लोकान् (प्रथम पुरुष एकवचन)
कारक - कर्म कारक (लोकान् नोद्विजते)

iii) क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम्।
संधि - क्लेशः + अधिकतरः, तेषाम + अव्यक्ता, सक्त + चेतसाम्
क्रिया रूप - नहीं है।
विभक्ति - तेषाम् (तृतीय पुरुष बहुवचन), अव्यक्ता (स्त्रीलिंग सम्मिश्र एकवचन)
कारक - करण कारक (अव्यक्तासक्तचेतसाम्)