प्रश्न -3 कोष्ठक में से उचित विकल्प का चयन कीजिए ।

i) अश्वात् पतति । (बालकौ / बालकाः / बालकः)

ii) रामः ....सह वनं गच्छति । (सीतया / सीता / सीताम् )

iii) अहं .महाविद्यालयं गच्छति । ( बसयाने / बसयानात् / बसयानेन)

iv)एषा अस्ति ? (कः/का/किम्)

(v) रामः..... धनं ददाति । (लतां / लतायै / लता

i) बालकः

ii) सीतया
iii) बसयानेन
iv) का
v) लतायै